A 429-16 Śiraścālana

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 429/16
Title: Śiraścālana
Dimensions: 24.4 x 8.2 cm x 8 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1181
Remarks: subj: nṛty


Reel No. A 429-16 Inventory No. 65475

Title Śiraścālana

Remarks assigned to the Kapālasānaka?

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 24.5 x 8.0 cm

Folios 8

Lines per Folio 5

Foliation figures in middle right-hand margin and marginal title kapālasānake is in the upper left-hand margin of the verso.

Place of Deposit NAK

Accession No. 1/1181

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīrāmāya ||

ādhūtam avadhūtaṃ ca dhūtaṃ ca vidhutābhivaṃ |

u(2)dvāhitaparāvṛtte, kaṃpitā kaṃpite tathā ||

lolitādhomukhe tadvad a(3)citaṃ ca nikuṃcitaṃ |

parivāhitam utkṣiptaṃ, caturddaśavidhaṃ śiraḥ ||

sa(4)mam ārātrikaṃ skaṃdhā, na taṃtiryyaṅ natonnataṃ |

pārśvābhimukhasaṃjñaṃ ca (5) śiro nye paṃcadhā jaguḥ || (fol. 1v1–5)

End

saṃdaṃ(2)śo mukulo tha syāt padmaloṣaḥ karoparaḥ |

ūrṇanābho tha hasta syā (!) (3) talapallavasaṃjñitaḥ |

asaṃyuta amī hastā, caturvviṃśatir īritāḥ (4) |

saṃyutattvam ihām īṣām abhineyavaśānyataṃ || ||

añjaliṃ ṣyāt ka(5)potaś ca, karkkaṭo gajadantakaḥ |

niṣadhākhyaḥ puṣpapuṭaḥ ṣaṭakāvarddhamānakaḥ ||

utsaṃgaḥ svastiko dolo, vahistho makaras tathā |

varddha(2)māno pyamī proktās trayodaśa ca saṃyutā || || || (fol. 8r1–5, 8v2)

=== Colophon === (fol.)

Microfilm Details

Reel No. A 429/16

Date of Filming 06-10-1972

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 21-12-2006

Bibliography