A 429-16 Śiraścālana
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 429/16
Title: Śiraścālana
Dimensions: 24.4 x 8.2 cm x 8 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1181
Remarks: subj: nṛty
Reel No. A 429-16 Inventory No. 65475
Title Śiraścālana
Remarks assigned to the Kapālasānaka?
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 24.5 x 8.0 cm
Folios 8
Lines per Folio 5
Foliation figures in middle right-hand margin and marginal title kapālasānake is in the upper left-hand margin of the verso.
Place of Deposit NAK
Accession No. 1/1181
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīrāmāya ||
ādhūtam avadhūtaṃ ca dhūtaṃ ca vidhutābhivaṃ |
u(2)dvāhitaparāvṛtte, kaṃpitā kaṃpite tathā ||
lolitādhomukhe tadvad a(3)citaṃ ca nikuṃcitaṃ |
parivāhitam utkṣiptaṃ, caturddaśavidhaṃ śiraḥ ||
sa(4)mam ārātrikaṃ skaṃdhā, na taṃtiryyaṅ natonnataṃ |
pārśvābhimukhasaṃjñaṃ ca (5) śiro nye paṃcadhā jaguḥ || (fol. 1v1–5)
End
saṃdaṃ(2)śo mukulo tha syāt padmaloṣaḥ karoparaḥ |
ūrṇanābho tha hasta syā (!) (3) talapallavasaṃjñitaḥ |
asaṃyuta amī hastā, caturvviṃśatir īritāḥ (4) |
saṃyutattvam ihām īṣām abhineyavaśānyataṃ || ||
añjaliṃ ṣyāt ka(5)potaś ca, karkkaṭo gajadantakaḥ |
niṣadhākhyaḥ puṣpapuṭaḥ ṣaṭakāvarddhamānakaḥ ||
utsaṃgaḥ svastiko dolo, vahistho makaras tathā |
varddha(2)māno pyamī proktās trayodaśa ca saṃyutā || || || (fol. 8r1–5, 8v2)
=== Colophon === (fol.)
Microfilm Details
Reel No. A 429/16
Date of Filming 06-10-1972
Exposures 11
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 21-12-2006
Bibliography